B 18-11 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 18/11
Title: Raghuvaṃśa
Dimensions: 32 x 5.5 cm x 77 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/772
Remarks:
Reel No. B 18-11 Inventory No. 43772
Title Raghuvaṃśa
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 32.0 x 5.5 cm
Binding Hole one in centre
Folios 77
Lines per Folio 6
Foliation figures in middle upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/772
Manuscript Features
Excerpts
«Beginning: »
❖ oṃ namaḥ śivāya ||
vāgarthāv iva saṃpṛktau vāgarthapratipattaye |
yagataḥ pitarau vande pārvvatīparameśvarau ||
kva sūryaprabhavo vaṃśa kva cālpa viṣayā matiḥ |
titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ ||
mandaḥ kaviyaśaḥ prepsur gamiṣyāmy upahāsyatāṃ |
prāṃśugamye phale lobhād udbāhur iva vāmanaḥ || (fol. 1v1–2)
«End: »
dhuraṃ nidhāyaikanidhir guṇānāṃ
jagāma yajvā yajamānalokān ||
vaśī sutas tasya vaśam vadatvāt
sveṣāmivāsīd dviṣatām apīṣṭaḥ |
sakṛd vivignān api hi suyuktaṃ
mādhuryagītaṃ hariṇā grahītuṃ ||
ahīnagurnnāma sa gāṃ samagrāṃ
mahī na bāhū draviṇaṅ śaśāsa |
yo hīna saṃsargga pparāṅmukha (fol. 77v5–6)
«Sub-colophon: »
iti śrīraghuvaṃśe mahākāvye saptadaśaḥ sarggaḥ || || (fol. 77r3)
Microfilm Details
Reel No. B 18/11
Date of Filming 06-09-1970
Exposures 85
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 17-11-2009
Bibliography