B 18-11 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 18/11
Title: Raghuvaṃśa
Dimensions: 32 x 5.5 cm x 77 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/772
Remarks:


Reel No. B 18-11 Inventory No. 43772

Title Raghuvaṃśa

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.0 x 5.5 cm

Binding Hole one in centre

Folios 77

Lines per Folio 6

Foliation figures in middle upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/772

Manuscript Features

Excerpts

«Beginning: »

❖ oṃ namaḥ śivāya ||

vāgarthāv iva saṃpṛktau vāgarthapratipattaye |

yagataḥ pitarau vande pārvvatīparameśvarau ||

kva sūryaprabhavo vaṃśa kva cālpa viṣayā matiḥ |

titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ ||

mandaḥ kaviyaśaḥ prepsur gamiṣyāmy upahāsyatāṃ |

prāṃśugamye phale lobhād udbāhur iva vāmanaḥ || (fol. 1v1–2)

«End: »

dhuraṃ nidhāyaikanidhir guṇānāṃ

jagāma yajvā yajamānalokān ||

vaśī sutas tasya vaśam vadatvāt

sveṣāmivāsīd dviṣatām apīṣṭaḥ |

sakṛd vivignān api hi suyuktaṃ

mādhuryagītaṃ hariṇā grahītuṃ ||

ahīnagurnnāma sa gāṃ samagrāṃ

mahī na bāhū draviṇaṅ śaśāsa |

yo hīna saṃsargga pparāṅmukha (fol. 77v5–6)

«Sub-colophon: »

iti śrīraghuvaṃśe mahākāvye saptadaśaḥ sarggaḥ || || (fol. 77r3)

Microfilm Details

Reel No. B 18/11

Date of Filming 06-09-1970

Exposures 85

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 17-11-2009

Bibliography